A 150-6 Kālikākulapañcaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/6
Title: Kālikākulapañcaśataka
Dimensions: 32.5 x 12.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5183
Remarks:


Reel No. A 150-6 Inventory No. 29282

Title Kālikākulapañcaśataka

Author Arṇasiṃha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, some letters are damaged

Size 32. 5 x 12.5 cm

Folios 35

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation kā.kra.paṃ.śa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5183

Manuscript Features

The folio number 8 has been mentioned triple but text is not repeated.

Excerpts

Beginning

oṃ namaḥ śrīmaṇgalāyai ||  ||

yāmāntakāgnikuharotthitabhāsvarūpo

somārkavahnitripathodaramadhyasaṃsthāṃ ||

ciccetyacittaviṣayākṣavilīnabhāvām

svādyāvabhā(2)vavikalāṃ praṇamāmi kālīṃ ||

svakalāntasukhāsaktāṃ kālāntakalanākalām

svakalāṃ kamalārūḍhāṃ naumi śrīkālisaṃjñitāṃ (!) ||

śrīmaduttarapīṭhasya śmaśānaṃ (3) karavīrakam ||

pūjitaṃ devadevena śivena paramātmane (!) | (fol. 1v1–3)

End

sākṣānmahāmayamayaṃ prakāśaḥ prakaṭīkṛtaḥ |

so yaṃ mayārṇasiṃhena saddeśikamukhodgataḥ ||

tam eva paramelāpa(3)saṃpradāyopabṛṃhitaḥ |

vibudhāś carvaṇaṃty (!) uccer jīvanmuktayātmasiddhaye ||

abuddhyā manmataṃ yena madvaktrād abudho janaḥ |

mahānayam (!) ayaṃ (!) śāstraṃ svavikalpair vika(4)lpayan ||

garjaty abudhabuddhīnāṃ punaḥ pānāsanakṣaṇe |

namo stu kṛtine tasmai sadṛṣṭityāgine puram (!) ||  || 357 ||  || (fol. 33v2–4)

Colophon

paramapaṇḍitakulācāryaśrī (5)----- siṃhaviracitam ------ samāptam ||   || (fol. 33v4–5)

Microfilm Details

Reel No. A 150/6

Date of Filming 10-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-05-2006

Bibliography