A 150-6 Kālikākulapañcaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/6
Title: Kālikākulapañcaśataka
Dimensions: 32.5 x 12.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5183
Remarks:
Reel No. A 150-6 Inventory No. 29282
Title Kālikākulapañcaśataka
Author Arṇasiṃha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, some letters are damaged
Size 32. 5 x 12.5 cm
Folios 35
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation kā.kra.paṃ.śa. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5183
Manuscript Features
The folio number 8 has been mentioned triple but text is not repeated.
Excerpts
Beginning
oṃ namaḥ śrīmaṇgalāyai || ||
yāmāntakāgnikuharotthitabhāsvarūpo
somārkavahnitripathodaramadhyasaṃsthāṃ ||
ciccetyacittaviṣayākṣavilīnabhāvām
svādyāvabhā(2)vavikalāṃ praṇamāmi kālīṃ ||
svakalāntasukhāsaktāṃ kālāntakalanākalām
svakalāṃ kamalārūḍhāṃ naumi śrīkālisaṃjñitāṃ (!) ||
śrīmaduttarapīṭhasya śmaśānaṃ (3) karavīrakam ||
pūjitaṃ devadevena śivena paramātmane (!) | (fol. 1v1–3)
End
sākṣānmahāmayamayaṃ prakāśaḥ prakaṭīkṛtaḥ |
so yaṃ mayārṇasiṃhena saddeśikamukhodgataḥ ||
tam eva paramelāpa(3)saṃpradāyopabṛṃhitaḥ |
vibudhāś carvaṇaṃty (!) uccer jīvanmuktayātmasiddhaye ||
abuddhyā manmataṃ yena madvaktrād abudho janaḥ |
mahānayam (!) ayaṃ (!) śāstraṃ svavikalpair vika(4)lpayan ||
garjaty abudhabuddhīnāṃ punaḥ pānāsanakṣaṇe |
namo stu kṛtine tasmai sadṛṣṭityāgine puram (!) || || 357 || || (fol. 33v2–4)
Colophon
paramapaṇḍitakulācāryaśrī (5)----- siṃhaviracitam ------ samāptam || || (fol. 33v4–5)
Microfilm Details
Reel No. A 150/6
Date of Filming 10-10-1971
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 05-05-2006
Bibliography